See these

Thursday 21 May 2015

शोले के डायलाग संस्कृत में सुनिए !


१.बसंती इन कुत्तोंके सामने मत नाचना
|| हे बसन्ति एतेषां श्वानानाम् पुरत: मा नृत्य||
२.अरे ओ सांबा,कितना इनाम रखे हैं सरकार हमपर?
||हे साम्बा,सर्वकारेण कति पारितोषिकानि अस्माकं कृते उद्घोषितानि?
३.चल धन्नो आज तेरी बसंती की इज्जत का सवाल है
||धन्नो,(चलतु वा) धावतु अद्य तव बसन्त्य: लज्जाया: प्रश्न: अस्ति ||
४.जो डर गया समजो वो मर गया
|| य भीत:भवेत् स:मृत:एव मन्य ||
५.आधे इधर जाओ, आधे उधर जाओ और बाकी हमारे साथ आओ
|| केचन पुरुषा:अत्र गच्छन्तु केचन पुरुषा: तत्र गच्छन्तु शेषा:पुरुषा:मया सह आगच्छतु||
६.सरदार, मैने आपका नमक खाया है
||हे प्रधानपुरुष: मया तव लवणम् खाद्यते ||
७.अब गोली खा.
||अधुना गोलीम् खाद ||
८.सुअर के बच्चो.!!
हे सुकराणां अपत्यानि..||
९.तेरा क्या होगा कालिया!!
| हे कालिया तव किं भवेत् |
१०.ये हाथ मुझे दे दे ठाकुर
॥ ठाकुर, यच्छतु मह्यं तव करौ ||
११.हम अंग्रेजों के जमाने के जेलर है|
||अहं आंग्लपुरुषाणाम् समयस्य कारानिरीक्षक: अस्ति ||
१२.तुम्हारा नाम क्या है बसंती?
||बसन्ति किं तव नामधेयम् ||
१३,होली कब है कब है होली..?
||कदा होलिकोस्तव: कदा होलिकोस्तव||